Declension table of śivapurāṇa

Deva

NeuterSingularDualPlural
Nominativeśivapurāṇam śivapurāṇe śivapurāṇāni
Vocativeśivapurāṇa śivapurāṇe śivapurāṇāni
Accusativeśivapurāṇam śivapurāṇe śivapurāṇāni
Instrumentalśivapurāṇena śivapurāṇābhyām śivapurāṇaiḥ
Dativeśivapurāṇāya śivapurāṇābhyām śivapurāṇebhyaḥ
Ablativeśivapurāṇāt śivapurāṇābhyām śivapurāṇebhyaḥ
Genitiveśivapurāṇasya śivapurāṇayoḥ śivapurāṇānām
Locativeśivapurāṇe śivapurāṇayoḥ śivapurāṇeṣu

Compound śivapurāṇa -

Adverb -śivapurāṇam -śivapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria