Declension table of ?śivapratiṣṭhāpaddhati

Deva

FeminineSingularDualPlural
Nominativeśivapratiṣṭhāpaddhatiḥ śivapratiṣṭhāpaddhatī śivapratiṣṭhāpaddhatayaḥ
Vocativeśivapratiṣṭhāpaddhate śivapratiṣṭhāpaddhatī śivapratiṣṭhāpaddhatayaḥ
Accusativeśivapratiṣṭhāpaddhatim śivapratiṣṭhāpaddhatī śivapratiṣṭhāpaddhatīḥ
Instrumentalśivapratiṣṭhāpaddhatyā śivapratiṣṭhāpaddhatibhyām śivapratiṣṭhāpaddhatibhiḥ
Dativeśivapratiṣṭhāpaddhatyai śivapratiṣṭhāpaddhataye śivapratiṣṭhāpaddhatibhyām śivapratiṣṭhāpaddhatibhyaḥ
Ablativeśivapratiṣṭhāpaddhatyāḥ śivapratiṣṭhāpaddhateḥ śivapratiṣṭhāpaddhatibhyām śivapratiṣṭhāpaddhatibhyaḥ
Genitiveśivapratiṣṭhāpaddhatyāḥ śivapratiṣṭhāpaddhateḥ śivapratiṣṭhāpaddhatyoḥ śivapratiṣṭhāpaddhatīnām
Locativeśivapratiṣṭhāpaddhatyām śivapratiṣṭhāpaddhatau śivapratiṣṭhāpaddhatyoḥ śivapratiṣṭhāpaddhatiṣu

Compound śivapratiṣṭhāpaddhati -

Adverb -śivapratiṣṭhāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria