Declension table of ?śivapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśivapratiṣṭhā śivapratiṣṭhe śivapratiṣṭhāḥ
Vocativeśivapratiṣṭhe śivapratiṣṭhe śivapratiṣṭhāḥ
Accusativeśivapratiṣṭhām śivapratiṣṭhe śivapratiṣṭhāḥ
Instrumentalśivapratiṣṭhayā śivapratiṣṭhābhyām śivapratiṣṭhābhiḥ
Dativeśivapratiṣṭhāyai śivapratiṣṭhābhyām śivapratiṣṭhābhyaḥ
Ablativeśivapratiṣṭhāyāḥ śivapratiṣṭhābhyām śivapratiṣṭhābhyaḥ
Genitiveśivapratiṣṭhāyāḥ śivapratiṣṭhayoḥ śivapratiṣṭhānām
Locativeśivapratiṣṭhāyām śivapratiṣṭhayoḥ śivapratiṣṭhāsu

Adverb -śivapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria