Declension table of ?śivaprasādavikṛti

Deva

FeminineSingularDualPlural
Nominativeśivaprasādavikṛtiḥ śivaprasādavikṛtī śivaprasādavikṛtayaḥ
Vocativeśivaprasādavikṛte śivaprasādavikṛtī śivaprasādavikṛtayaḥ
Accusativeśivaprasādavikṛtim śivaprasādavikṛtī śivaprasādavikṛtīḥ
Instrumentalśivaprasādavikṛtyā śivaprasādavikṛtibhyām śivaprasādavikṛtibhiḥ
Dativeśivaprasādavikṛtyai śivaprasādavikṛtaye śivaprasādavikṛtibhyām śivaprasādavikṛtibhyaḥ
Ablativeśivaprasādavikṛtyāḥ śivaprasādavikṛteḥ śivaprasādavikṛtibhyām śivaprasādavikṛtibhyaḥ
Genitiveśivaprasādavikṛtyāḥ śivaprasādavikṛteḥ śivaprasādavikṛtyoḥ śivaprasādavikṛtīnām
Locativeśivaprasādavikṛtyām śivaprasādavikṛtau śivaprasādavikṛtyoḥ śivaprasādavikṛtiṣu

Compound śivaprasādavikṛti -

Adverb -śivaprasādavikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria