Declension table of ?śivaprasāda

Deva

MasculineSingularDualPlural
Nominativeśivaprasādaḥ śivaprasādau śivaprasādāḥ
Vocativeśivaprasāda śivaprasādau śivaprasādāḥ
Accusativeśivaprasādam śivaprasādau śivaprasādān
Instrumentalśivaprasādena śivaprasādābhyām śivaprasādaiḥ śivaprasādebhiḥ
Dativeśivaprasādāya śivaprasādābhyām śivaprasādebhyaḥ
Ablativeśivaprasādāt śivaprasādābhyām śivaprasādebhyaḥ
Genitiveśivaprasādasya śivaprasādayoḥ śivaprasādānām
Locativeśivaprasāde śivaprasādayoḥ śivaprasādeṣu

Compound śivaprasāda -

Adverb -śivaprasādam -śivaprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria