Declension table of ?śivaprakāśadeva

Deva

MasculineSingularDualPlural
Nominativeśivaprakāśadevaḥ śivaprakāśadevau śivaprakāśadevāḥ
Vocativeśivaprakāśadeva śivaprakāśadevau śivaprakāśadevāḥ
Accusativeśivaprakāśadevam śivaprakāśadevau śivaprakāśadevān
Instrumentalśivaprakāśadevena śivaprakāśadevābhyām śivaprakāśadevaiḥ śivaprakāśadevebhiḥ
Dativeśivaprakāśadevāya śivaprakāśadevābhyām śivaprakāśadevebhyaḥ
Ablativeśivaprakāśadevāt śivaprakāśadevābhyām śivaprakāśadevebhyaḥ
Genitiveśivaprakāśadevasya śivaprakāśadevayoḥ śivaprakāśadevānām
Locativeśivaprakāśadeve śivaprakāśadevayoḥ śivaprakāśadeveṣu

Compound śivaprakāśadeva -

Adverb -śivaprakāśadevam -śivaprakāśadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria