Declension table of ?śivaprakāsakasiṃha

Deva

MasculineSingularDualPlural
Nominativeśivaprakāsakasiṃhaḥ śivaprakāsakasiṃhau śivaprakāsakasiṃhāḥ
Vocativeśivaprakāsakasiṃha śivaprakāsakasiṃhau śivaprakāsakasiṃhāḥ
Accusativeśivaprakāsakasiṃham śivaprakāsakasiṃhau śivaprakāsakasiṃhān
Instrumentalśivaprakāsakasiṃhena śivaprakāsakasiṃhābhyām śivaprakāsakasiṃhaiḥ śivaprakāsakasiṃhebhiḥ
Dativeśivaprakāsakasiṃhāya śivaprakāsakasiṃhābhyām śivaprakāsakasiṃhebhyaḥ
Ablativeśivaprakāsakasiṃhāt śivaprakāsakasiṃhābhyām śivaprakāsakasiṃhebhyaḥ
Genitiveśivaprakāsakasiṃhasya śivaprakāsakasiṃhayoḥ śivaprakāsakasiṃhānām
Locativeśivaprakāsakasiṃhe śivaprakāsakasiṃhayoḥ śivaprakāsakasiṃheṣu

Compound śivaprakāsakasiṃha -

Adverb -śivaprakāsakasiṃham -śivaprakāsakasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria