Declension table of ?śivaprādurbhāva

Deva

MasculineSingularDualPlural
Nominativeśivaprādurbhāvaḥ śivaprādurbhāvau śivaprādurbhāvāḥ
Vocativeśivaprādurbhāva śivaprādurbhāvau śivaprādurbhāvāḥ
Accusativeśivaprādurbhāvam śivaprādurbhāvau śivaprādurbhāvān
Instrumentalśivaprādurbhāveṇa śivaprādurbhāvābhyām śivaprādurbhāvaiḥ śivaprādurbhāvebhiḥ
Dativeśivaprādurbhāvāya śivaprādurbhāvābhyām śivaprādurbhāvebhyaḥ
Ablativeśivaprādurbhāvāt śivaprādurbhāvābhyām śivaprādurbhāvebhyaḥ
Genitiveśivaprādurbhāvasya śivaprādurbhāvayoḥ śivaprādurbhāvāṇām
Locativeśivaprādurbhāve śivaprādurbhāvayoḥ śivaprādurbhāveṣu

Compound śivaprādurbhāva -

Adverb -śivaprādurbhāvam -śivaprādurbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria