Declension table of ?śivaphalābhiṣeka

Deva

MasculineSingularDualPlural
Nominativeśivaphalābhiṣekaḥ śivaphalābhiṣekau śivaphalābhiṣekāḥ
Vocativeśivaphalābhiṣeka śivaphalābhiṣekau śivaphalābhiṣekāḥ
Accusativeśivaphalābhiṣekam śivaphalābhiṣekau śivaphalābhiṣekān
Instrumentalśivaphalābhiṣekeṇa śivaphalābhiṣekābhyām śivaphalābhiṣekaiḥ śivaphalābhiṣekebhiḥ
Dativeśivaphalābhiṣekāya śivaphalābhiṣekābhyām śivaphalābhiṣekebhyaḥ
Ablativeśivaphalābhiṣekāt śivaphalābhiṣekābhyām śivaphalābhiṣekebhyaḥ
Genitiveśivaphalābhiṣekasya śivaphalābhiṣekayoḥ śivaphalābhiṣekāṇām
Locativeśivaphalābhiṣeke śivaphalābhiṣekayoḥ śivaphalābhiṣekeṣu

Compound śivaphalābhiṣeka -

Adverb -śivaphalābhiṣekam -śivaphalābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria