Declension table of ?śivapañcavadanastotra

Deva

NeuterSingularDualPlural
Nominativeśivapañcavadanastotram śivapañcavadanastotre śivapañcavadanastotrāṇi
Vocativeśivapañcavadanastotra śivapañcavadanastotre śivapañcavadanastotrāṇi
Accusativeśivapañcavadanastotram śivapañcavadanastotre śivapañcavadanastotrāṇi
Instrumentalśivapañcavadanastotreṇa śivapañcavadanastotrābhyām śivapañcavadanastotraiḥ
Dativeśivapañcavadanastotrāya śivapañcavadanastotrābhyām śivapañcavadanastotrebhyaḥ
Ablativeśivapañcavadanastotrāt śivapañcavadanastotrābhyām śivapañcavadanastotrebhyaḥ
Genitiveśivapañcavadanastotrasya śivapañcavadanastotrayoḥ śivapañcavadanastotrāṇām
Locativeśivapañcavadanastotre śivapañcavadanastotrayoḥ śivapañcavadanastotreṣu

Compound śivapañcavadanastotra -

Adverb -śivapañcavadanastotram -śivapañcavadanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria