Declension table of ?śivapañcaratna

Deva

NeuterSingularDualPlural
Nominativeśivapañcaratnam śivapañcaratne śivapañcaratnāni
Vocativeśivapañcaratna śivapañcaratne śivapañcaratnāni
Accusativeśivapañcaratnam śivapañcaratne śivapañcaratnāni
Instrumentalśivapañcaratnena śivapañcaratnābhyām śivapañcaratnaiḥ
Dativeśivapañcaratnāya śivapañcaratnābhyām śivapañcaratnebhyaḥ
Ablativeśivapañcaratnāt śivapañcaratnābhyām śivapañcaratnebhyaḥ
Genitiveśivapañcaratnasya śivapañcaratnayoḥ śivapañcaratnānām
Locativeśivapañcaratne śivapañcaratnayoḥ śivapañcaratneṣu

Compound śivapañcaratna -

Adverb -śivapañcaratnam -śivapañcaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria