Declension table of ?śivapañcāśikā

Deva

FeminineSingularDualPlural
Nominativeśivapañcāśikā śivapañcāśike śivapañcāśikāḥ
Vocativeśivapañcāśike śivapañcāśike śivapañcāśikāḥ
Accusativeśivapañcāśikām śivapañcāśike śivapañcāśikāḥ
Instrumentalśivapañcāśikayā śivapañcāśikābhyām śivapañcāśikābhiḥ
Dativeśivapañcāśikāyai śivapañcāśikābhyām śivapañcāśikābhyaḥ
Ablativeśivapañcāśikāyāḥ śivapañcāśikābhyām śivapañcāśikābhyaḥ
Genitiveśivapañcāśikāyāḥ śivapañcāśikayoḥ śivapañcāśikānām
Locativeśivapañcāśikāyām śivapañcāśikayoḥ śivapañcāśikāsu

Adverb -śivapañcāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria