Declension table of ?śivapañcākṣarī

Deva

FeminineSingularDualPlural
Nominativeśivapañcākṣarī śivapañcākṣaryau śivapañcākṣaryaḥ
Vocativeśivapañcākṣari śivapañcākṣaryau śivapañcākṣaryaḥ
Accusativeśivapañcākṣarīm śivapañcākṣaryau śivapañcākṣarīḥ
Instrumentalśivapañcākṣaryā śivapañcākṣarībhyām śivapañcākṣarībhiḥ
Dativeśivapañcākṣaryai śivapañcākṣarībhyām śivapañcākṣarībhyaḥ
Ablativeśivapañcākṣaryāḥ śivapañcākṣarībhyām śivapañcākṣarībhyaḥ
Genitiveśivapañcākṣaryāḥ śivapañcākṣaryoḥ śivapañcākṣarīṇām
Locativeśivapañcākṣaryām śivapañcākṣaryoḥ śivapañcākṣarīṣu

Compound śivapañcākṣari - śivapañcākṣarī -

Adverb -śivapañcākṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria