Declension table of ?śivapañcākṣarastotra

Deva

NeuterSingularDualPlural
Nominativeśivapañcākṣarastotram śivapañcākṣarastotre śivapañcākṣarastotrāṇi
Vocativeśivapañcākṣarastotra śivapañcākṣarastotre śivapañcākṣarastotrāṇi
Accusativeśivapañcākṣarastotram śivapañcākṣarastotre śivapañcākṣarastotrāṇi
Instrumentalśivapañcākṣarastotreṇa śivapañcākṣarastotrābhyām śivapañcākṣarastotraiḥ
Dativeśivapañcākṣarastotrāya śivapañcākṣarastotrābhyām śivapañcākṣarastotrebhyaḥ
Ablativeśivapañcākṣarastotrāt śivapañcākṣarastotrābhyām śivapañcākṣarastotrebhyaḥ
Genitiveśivapañcākṣarastotrasya śivapañcākṣarastotrayoḥ śivapañcākṣarastotrāṇām
Locativeśivapañcākṣarastotre śivapañcākṣarastotrayoḥ śivapañcākṣarastotreṣu

Compound śivapañcākṣarastotra -

Adverb -śivapañcākṣarastotram -śivapañcākṣarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria