Declension table of ?śivapañcāṅga

Deva

NeuterSingularDualPlural
Nominativeśivapañcāṅgam śivapañcāṅge śivapañcāṅgāni
Vocativeśivapañcāṅga śivapañcāṅge śivapañcāṅgāni
Accusativeśivapañcāṅgam śivapañcāṅge śivapañcāṅgāni
Instrumentalśivapañcāṅgena śivapañcāṅgābhyām śivapañcāṅgaiḥ
Dativeśivapañcāṅgāya śivapañcāṅgābhyām śivapañcāṅgebhyaḥ
Ablativeśivapañcāṅgāt śivapañcāṅgābhyām śivapañcāṅgebhyaḥ
Genitiveśivapañcāṅgasya śivapañcāṅgayoḥ śivapañcāṅgānām
Locativeśivapañcāṅge śivapañcāṅgayoḥ śivapañcāṅgeṣu

Compound śivapañcāṅga -

Adverb -śivapañcāṅgam -śivapañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria