Declension table of ?śivapavitraka

Deva

NeuterSingularDualPlural
Nominativeśivapavitrakam śivapavitrake śivapavitrakāṇi
Vocativeśivapavitraka śivapavitrake śivapavitrakāṇi
Accusativeśivapavitrakam śivapavitrake śivapavitrakāṇi
Instrumentalśivapavitrakeṇa śivapavitrakābhyām śivapavitrakaiḥ
Dativeśivapavitrakāya śivapavitrakābhyām śivapavitrakebhyaḥ
Ablativeśivapavitrakāt śivapavitrakābhyām śivapavitrakebhyaḥ
Genitiveśivapavitrakasya śivapavitrakayoḥ śivapavitrakāṇām
Locativeśivapavitrake śivapavitrakayoḥ śivapavitrakeṣu

Compound śivapavitraka -

Adverb -śivapavitrakam -śivapavitrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria