Declension table of ?śivapara

Deva

NeuterSingularDualPlural
Nominativeśivaparam śivapare śivaparāṇi
Vocativeśivapara śivapare śivaparāṇi
Accusativeśivaparam śivapare śivaparāṇi
Instrumentalśivapareṇa śivaparābhyām śivaparaiḥ
Dativeśivaparāya śivaparābhyām śivaparebhyaḥ
Ablativeśivaparāt śivaparābhyām śivaparebhyaḥ
Genitiveśivaparasya śivaparayoḥ śivaparāṇām
Locativeśivapare śivaparayoḥ śivapareṣu

Compound śivapara -

Adverb -śivaparam -śivaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria