Declension table of ?śivapaddhati

Deva

FeminineSingularDualPlural
Nominativeśivapaddhatiḥ śivapaddhatī śivapaddhatayaḥ
Vocativeśivapaddhate śivapaddhatī śivapaddhatayaḥ
Accusativeśivapaddhatim śivapaddhatī śivapaddhatīḥ
Instrumentalśivapaddhatyā śivapaddhatibhyām śivapaddhatibhiḥ
Dativeśivapaddhatyai śivapaddhataye śivapaddhatibhyām śivapaddhatibhyaḥ
Ablativeśivapaddhatyāḥ śivapaddhateḥ śivapaddhatibhyām śivapaddhatibhyaḥ
Genitiveśivapaddhatyāḥ śivapaddhateḥ śivapaddhatyoḥ śivapaddhatīnām
Locativeśivapaddhatyām śivapaddhatau śivapaddhatyoḥ śivapaddhatiṣu

Compound śivapaddhati -

Adverb -śivapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria