Declension table of ?śivapāramparyapratipādikaśrutismṛtyudāharaṇa

Deva

NeuterSingularDualPlural
Nominativeśivapāramparyapratipādikaśrutismṛtyudāharaṇam śivapāramparyapratipādikaśrutismṛtyudāharaṇe śivapāramparyapratipādikaśrutismṛtyudāharaṇāni
Vocativeśivapāramparyapratipādikaśrutismṛtyudāharaṇa śivapāramparyapratipādikaśrutismṛtyudāharaṇe śivapāramparyapratipādikaśrutismṛtyudāharaṇāni
Accusativeśivapāramparyapratipādikaśrutismṛtyudāharaṇam śivapāramparyapratipādikaśrutismṛtyudāharaṇe śivapāramparyapratipādikaśrutismṛtyudāharaṇāni
Instrumentalśivapāramparyapratipādikaśrutismṛtyudāharaṇena śivapāramparyapratipādikaśrutismṛtyudāharaṇābhyām śivapāramparyapratipādikaśrutismṛtyudāharaṇaiḥ
Dativeśivapāramparyapratipādikaśrutismṛtyudāharaṇāya śivapāramparyapratipādikaśrutismṛtyudāharaṇābhyām śivapāramparyapratipādikaśrutismṛtyudāharaṇebhyaḥ
Ablativeśivapāramparyapratipādikaśrutismṛtyudāharaṇāt śivapāramparyapratipādikaśrutismṛtyudāharaṇābhyām śivapāramparyapratipādikaśrutismṛtyudāharaṇebhyaḥ
Genitiveśivapāramparyapratipādikaśrutismṛtyudāharaṇasya śivapāramparyapratipādikaśrutismṛtyudāharaṇayoḥ śivapāramparyapratipādikaśrutismṛtyudāharaṇānām
Locativeśivapāramparyapratipādikaśrutismṛtyudāharaṇe śivapāramparyapratipādikaśrutismṛtyudāharaṇayoḥ śivapāramparyapratipādikaśrutismṛtyudāharaṇeṣu

Compound śivapāramparyapratipādikaśrutismṛtyudāharaṇa -

Adverb -śivapāramparyapratipādikaśrutismṛtyudāharaṇam -śivapāramparyapratipādikaśrutismṛtyudāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria