Declension table of ?śivanirmālyabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśivanirmālyabhakṣaṇam śivanirmālyabhakṣaṇe śivanirmālyabhakṣaṇāni
Vocativeśivanirmālyabhakṣaṇa śivanirmālyabhakṣaṇe śivanirmālyabhakṣaṇāni
Accusativeśivanirmālyabhakṣaṇam śivanirmālyabhakṣaṇe śivanirmālyabhakṣaṇāni
Instrumentalśivanirmālyabhakṣaṇena śivanirmālyabhakṣaṇābhyām śivanirmālyabhakṣaṇaiḥ
Dativeśivanirmālyabhakṣaṇāya śivanirmālyabhakṣaṇābhyām śivanirmālyabhakṣaṇebhyaḥ
Ablativeśivanirmālyabhakṣaṇāt śivanirmālyabhakṣaṇābhyām śivanirmālyabhakṣaṇebhyaḥ
Genitiveśivanirmālyabhakṣaṇasya śivanirmālyabhakṣaṇayoḥ śivanirmālyabhakṣaṇānām
Locativeśivanirmālyabhakṣaṇe śivanirmālyabhakṣaṇayoḥ śivanirmālyabhakṣaṇeṣu

Compound śivanirmālyabhakṣaṇa -

Adverb -śivanirmālyabhakṣaṇam -śivanirmālyabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria