Declension table of ?śivanakṣatrapuruṣavrata

Deva

NeuterSingularDualPlural
Nominativeśivanakṣatrapuruṣavratam śivanakṣatrapuruṣavrate śivanakṣatrapuruṣavratāni
Vocativeśivanakṣatrapuruṣavrata śivanakṣatrapuruṣavrate śivanakṣatrapuruṣavratāni
Accusativeśivanakṣatrapuruṣavratam śivanakṣatrapuruṣavrate śivanakṣatrapuruṣavratāni
Instrumentalśivanakṣatrapuruṣavratena śivanakṣatrapuruṣavratābhyām śivanakṣatrapuruṣavrataiḥ
Dativeśivanakṣatrapuruṣavratāya śivanakṣatrapuruṣavratābhyām śivanakṣatrapuruṣavratebhyaḥ
Ablativeśivanakṣatrapuruṣavratāt śivanakṣatrapuruṣavratābhyām śivanakṣatrapuruṣavratebhyaḥ
Genitiveśivanakṣatrapuruṣavratasya śivanakṣatrapuruṣavratayoḥ śivanakṣatrapuruṣavratānām
Locativeśivanakṣatrapuruṣavrate śivanakṣatrapuruṣavratayoḥ śivanakṣatrapuruṣavrateṣu

Compound śivanakṣatrapuruṣavrata -

Adverb -śivanakṣatrapuruṣavratam -śivanakṣatrapuruṣavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria