Declension table of ?śivanārāyaṇaghoṣa

Deva

MasculineSingularDualPlural
Nominativeśivanārāyaṇaghoṣaḥ śivanārāyaṇaghoṣau śivanārāyaṇaghoṣāḥ
Vocativeśivanārāyaṇaghoṣa śivanārāyaṇaghoṣau śivanārāyaṇaghoṣāḥ
Accusativeśivanārāyaṇaghoṣam śivanārāyaṇaghoṣau śivanārāyaṇaghoṣān
Instrumentalśivanārāyaṇaghoṣeṇa śivanārāyaṇaghoṣābhyām śivanārāyaṇaghoṣaiḥ śivanārāyaṇaghoṣebhiḥ
Dativeśivanārāyaṇaghoṣāya śivanārāyaṇaghoṣābhyām śivanārāyaṇaghoṣebhyaḥ
Ablativeśivanārāyaṇaghoṣāt śivanārāyaṇaghoṣābhyām śivanārāyaṇaghoṣebhyaḥ
Genitiveśivanārāyaṇaghoṣasya śivanārāyaṇaghoṣayoḥ śivanārāyaṇaghoṣāṇām
Locativeśivanārāyaṇaghoṣe śivanārāyaṇaghoṣayoḥ śivanārāyaṇaghoṣeṣu

Compound śivanārāyaṇaghoṣa -

Adverb -śivanārāyaṇaghoṣam -śivanārāyaṇaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria