Declension table of ?śivanārāyaṇadāsa

Deva

MasculineSingularDualPlural
Nominativeśivanārāyaṇadāsaḥ śivanārāyaṇadāsau śivanārāyaṇadāsāḥ
Vocativeśivanārāyaṇadāsa śivanārāyaṇadāsau śivanārāyaṇadāsāḥ
Accusativeśivanārāyaṇadāsam śivanārāyaṇadāsau śivanārāyaṇadāsān
Instrumentalśivanārāyaṇadāsena śivanārāyaṇadāsābhyām śivanārāyaṇadāsaiḥ śivanārāyaṇadāsebhiḥ
Dativeśivanārāyaṇadāsāya śivanārāyaṇadāsābhyām śivanārāyaṇadāsebhyaḥ
Ablativeśivanārāyaṇadāsāt śivanārāyaṇadāsābhyām śivanārāyaṇadāsebhyaḥ
Genitiveśivanārāyaṇadāsasya śivanārāyaṇadāsayoḥ śivanārāyaṇadāsānām
Locativeśivanārāyaṇadāse śivanārāyaṇadāsayoḥ śivanārāyaṇadāseṣu

Compound śivanārāyaṇadāsa -

Adverb -śivanārāyaṇadāsam -śivanārāyaṇadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria