Declension table of ?śivanārāyaṇānandatīrtha

Deva

MasculineSingularDualPlural
Nominativeśivanārāyaṇānandatīrthaḥ śivanārāyaṇānandatīrthau śivanārāyaṇānandatīrthāḥ
Vocativeśivanārāyaṇānandatīrtha śivanārāyaṇānandatīrthau śivanārāyaṇānandatīrthāḥ
Accusativeśivanārāyaṇānandatīrtham śivanārāyaṇānandatīrthau śivanārāyaṇānandatīrthān
Instrumentalśivanārāyaṇānandatīrthena śivanārāyaṇānandatīrthābhyām śivanārāyaṇānandatīrthaiḥ śivanārāyaṇānandatīrthebhiḥ
Dativeśivanārāyaṇānandatīrthāya śivanārāyaṇānandatīrthābhyām śivanārāyaṇānandatīrthebhyaḥ
Ablativeśivanārāyaṇānandatīrthāt śivanārāyaṇānandatīrthābhyām śivanārāyaṇānandatīrthebhyaḥ
Genitiveśivanārāyaṇānandatīrthasya śivanārāyaṇānandatīrthayoḥ śivanārāyaṇānandatīrthānām
Locativeśivanārāyaṇānandatīrthe śivanārāyaṇānandatīrthayoḥ śivanārāyaṇānandatīrtheṣu

Compound śivanārāyaṇānandatīrtha -

Adverb -śivanārāyaṇānandatīrtham -śivanārāyaṇānandatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria