Declension table of ?śivanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśivanārāyaṇaḥ śivanārāyaṇau śivanārāyaṇāḥ
Vocativeśivanārāyaṇa śivanārāyaṇau śivanārāyaṇāḥ
Accusativeśivanārāyaṇam śivanārāyaṇau śivanārāyaṇān
Instrumentalśivanārāyaṇena śivanārāyaṇābhyām śivanārāyaṇaiḥ śivanārāyaṇebhiḥ
Dativeśivanārāyaṇāya śivanārāyaṇābhyām śivanārāyaṇebhyaḥ
Ablativeśivanārāyaṇāt śivanārāyaṇābhyām śivanārāyaṇebhyaḥ
Genitiveśivanārāyaṇasya śivanārāyaṇayoḥ śivanārāyaṇānām
Locativeśivanārāyaṇe śivanārāyaṇayoḥ śivanārāyaṇeṣu

Compound śivanārāyaṇa -

Adverb -śivanārāyaṇam -śivanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria