Declension table of ?śivanāmāvalī

Deva

FeminineSingularDualPlural
Nominativeśivanāmāvalī śivanāmāvalyau śivanāmāvalyaḥ
Vocativeśivanāmāvali śivanāmāvalyau śivanāmāvalyaḥ
Accusativeśivanāmāvalīm śivanāmāvalyau śivanāmāvalīḥ
Instrumentalśivanāmāvalyā śivanāmāvalībhyām śivanāmāvalībhiḥ
Dativeśivanāmāvalyai śivanāmāvalībhyām śivanāmāvalībhyaḥ
Ablativeśivanāmāvalyāḥ śivanāmāvalībhyām śivanāmāvalībhyaḥ
Genitiveśivanāmāvalyāḥ śivanāmāvalyoḥ śivanāmāvalīnām
Locativeśivanāmāvalyām śivanāmāvalyoḥ śivanāmāvalīṣu

Compound śivanāmāvali - śivanāmāvalī -

Adverb -śivanāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria