Declension table of ?śivanāmāṣṭottaraśata

Deva

NeuterSingularDualPlural
Nominativeśivanāmāṣṭottaraśatam śivanāmāṣṭottaraśate śivanāmāṣṭottaraśatāni
Vocativeśivanāmāṣṭottaraśata śivanāmāṣṭottaraśate śivanāmāṣṭottaraśatāni
Accusativeśivanāmāṣṭottaraśatam śivanāmāṣṭottaraśate śivanāmāṣṭottaraśatāni
Instrumentalśivanāmāṣṭottaraśatena śivanāmāṣṭottaraśatābhyām śivanāmāṣṭottaraśataiḥ
Dativeśivanāmāṣṭottaraśatāya śivanāmāṣṭottaraśatābhyām śivanāmāṣṭottaraśatebhyaḥ
Ablativeśivanāmāṣṭottaraśatāt śivanāmāṣṭottaraśatābhyām śivanāmāṣṭottaraśatebhyaḥ
Genitiveśivanāmāṣṭottaraśatasya śivanāmāṣṭottaraśatayoḥ śivanāmāṣṭottaraśatānām
Locativeśivanāmāṣṭottaraśate śivanāmāṣṭottaraśatayoḥ śivanāmāṣṭottaraśateṣu

Compound śivanāmāṣṭottaraśata -

Adverb -śivanāmāṣṭottaraśatam -śivanāmāṣṭottaraśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria