Declension table of ?śivanābhi

Deva

MasculineSingularDualPlural
Nominativeśivanābhiḥ śivanābhī śivanābhayaḥ
Vocativeśivanābhe śivanābhī śivanābhayaḥ
Accusativeśivanābhim śivanābhī śivanābhīn
Instrumentalśivanābhinā śivanābhibhyām śivanābhibhiḥ
Dativeśivanābhaye śivanābhibhyām śivanābhibhyaḥ
Ablativeśivanābheḥ śivanābhibhyām śivanābhibhyaḥ
Genitiveśivanābheḥ śivanābhyoḥ śivanābhīnām
Locativeśivanābhau śivanābhyoḥ śivanābhiṣu

Compound śivanābhi -

Adverb -śivanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria