Declension table of ?śivamaya

Deva

NeuterSingularDualPlural
Nominativeśivamayam śivamaye śivamayāni
Vocativeśivamaya śivamaye śivamayāni
Accusativeśivamayam śivamaye śivamayāni
Instrumentalśivamayena śivamayābhyām śivamayaiḥ
Dativeśivamayāya śivamayābhyām śivamayebhyaḥ
Ablativeśivamayāt śivamayābhyām śivamayebhyaḥ
Genitiveśivamayasya śivamayayoḥ śivamayānām
Locativeśivamaye śivamayayoḥ śivamayeṣu

Compound śivamaya -

Adverb -śivamayam -śivamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria