Declension table of ?śivamaya

Deva

MasculineSingularDualPlural
Nominativeśivamayaḥ śivamayau śivamayāḥ
Vocativeśivamaya śivamayau śivamayāḥ
Accusativeśivamayam śivamayau śivamayān
Instrumentalśivamayena śivamayābhyām śivamayaiḥ śivamayebhiḥ
Dativeśivamayāya śivamayābhyām śivamayebhyaḥ
Ablativeśivamayāt śivamayābhyām śivamayebhyaḥ
Genitiveśivamayasya śivamayayoḥ śivamayānām
Locativeśivamaye śivamayayoḥ śivamayeṣu

Compound śivamaya -

Adverb -śivamayam -śivamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria