Declension table of ?śivamantravidhi

Deva

MasculineSingularDualPlural
Nominativeśivamantravidhiḥ śivamantravidhī śivamantravidhayaḥ
Vocativeśivamantravidhe śivamantravidhī śivamantravidhayaḥ
Accusativeśivamantravidhim śivamantravidhī śivamantravidhīn
Instrumentalśivamantravidhinā śivamantravidhibhyām śivamantravidhibhiḥ
Dativeśivamantravidhaye śivamantravidhibhyām śivamantravidhibhyaḥ
Ablativeśivamantravidheḥ śivamantravidhibhyām śivamantravidhibhyaḥ
Genitiveśivamantravidheḥ śivamantravidhyoḥ śivamantravidhīnām
Locativeśivamantravidhau śivamantravidhyoḥ śivamantravidhiṣu

Compound śivamantravidhi -

Adverb -śivamantravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria