Declension table of ?śivamallī

Deva

FeminineSingularDualPlural
Nominativeśivamallī śivamallyau śivamallyaḥ
Vocativeśivamalli śivamallyau śivamallyaḥ
Accusativeśivamallīm śivamallyau śivamallīḥ
Instrumentalśivamallyā śivamallībhyām śivamallībhiḥ
Dativeśivamallyai śivamallībhyām śivamallībhyaḥ
Ablativeśivamallyāḥ śivamallībhyām śivamallībhyaḥ
Genitiveśivamallyāḥ śivamallyoḥ śivamallīnām
Locativeśivamallyām śivamallyoḥ śivamallīṣu

Compound śivamalli - śivamallī -

Adverb -śivamalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria