Declension table of ?śivamahimnaḥstotra

Deva

NeuterSingularDualPlural
Nominativeśivamahimnaḥstotram śivamahimnaḥstotre śivamahimnaḥstotrāṇi
Vocativeśivamahimnaḥstotra śivamahimnaḥstotre śivamahimnaḥstotrāṇi
Accusativeśivamahimnaḥstotram śivamahimnaḥstotre śivamahimnaḥstotrāṇi
Instrumentalśivamahimnaḥstotreṇa śivamahimnaḥstotrābhyām śivamahimnaḥstotraiḥ
Dativeśivamahimnaḥstotrāya śivamahimnaḥstotrābhyām śivamahimnaḥstotrebhyaḥ
Ablativeśivamahimnaḥstotrāt śivamahimnaḥstotrābhyām śivamahimnaḥstotrebhyaḥ
Genitiveśivamahimnaḥstotrasya śivamahimnaḥstotrayoḥ śivamahimnaḥstotrāṇām
Locativeśivamahimnaḥstotre śivamahimnaḥstotrayoḥ śivamahimnaḥstotreṣu

Compound śivamahimnaḥstotra -

Adverb -śivamahimnaḥstotram -śivamahimnaḥstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria