Declension table of ?śivamahimavyākhyā

Deva

FeminineSingularDualPlural
Nominativeśivamahimavyākhyā śivamahimavyākhye śivamahimavyākhyāḥ
Vocativeśivamahimavyākhye śivamahimavyākhye śivamahimavyākhyāḥ
Accusativeśivamahimavyākhyām śivamahimavyākhye śivamahimavyākhyāḥ
Instrumentalśivamahimavyākhyayā śivamahimavyākhyābhyām śivamahimavyākhyābhiḥ
Dativeśivamahimavyākhyāyai śivamahimavyākhyābhyām śivamahimavyākhyābhyaḥ
Ablativeśivamahimavyākhyāyāḥ śivamahimavyākhyābhyām śivamahimavyākhyābhyaḥ
Genitiveśivamahimavyākhyāyāḥ śivamahimavyākhyayoḥ śivamahimavyākhyānām
Locativeśivamahimavyākhyāyām śivamahimavyākhyayoḥ śivamahimavyākhyāsu

Adverb -śivamahimavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria