Declension table of ?śivamahimaprakhyāpana

Deva

NeuterSingularDualPlural
Nominativeśivamahimaprakhyāpanam śivamahimaprakhyāpane śivamahimaprakhyāpanāni
Vocativeśivamahimaprakhyāpana śivamahimaprakhyāpane śivamahimaprakhyāpanāni
Accusativeśivamahimaprakhyāpanam śivamahimaprakhyāpane śivamahimaprakhyāpanāni
Instrumentalśivamahimaprakhyāpanena śivamahimaprakhyāpanābhyām śivamahimaprakhyāpanaiḥ
Dativeśivamahimaprakhyāpanāya śivamahimaprakhyāpanābhyām śivamahimaprakhyāpanebhyaḥ
Ablativeśivamahimaprakhyāpanāt śivamahimaprakhyāpanābhyām śivamahimaprakhyāpanebhyaḥ
Genitiveśivamahimaprakhyāpanasya śivamahimaprakhyāpanayoḥ śivamahimaprakhyāpanānām
Locativeśivamahimaprakhyāpane śivamahimaprakhyāpanayoḥ śivamahimaprakhyāpaneṣu

Compound śivamahimaprakhyāpana -

Adverb -śivamahimaprakhyāpanam -śivamahimaprakhyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria