Declension table of ?śivamaṅgalāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśivamaṅgalāṣṭakam śivamaṅgalāṣṭake śivamaṅgalāṣṭakāni
Vocativeśivamaṅgalāṣṭaka śivamaṅgalāṣṭake śivamaṅgalāṣṭakāni
Accusativeśivamaṅgalāṣṭakam śivamaṅgalāṣṭake śivamaṅgalāṣṭakāni
Instrumentalśivamaṅgalāṣṭakena śivamaṅgalāṣṭakābhyām śivamaṅgalāṣṭakaiḥ
Dativeśivamaṅgalāṣṭakāya śivamaṅgalāṣṭakābhyām śivamaṅgalāṣṭakebhyaḥ
Ablativeśivamaṅgalāṣṭakāt śivamaṅgalāṣṭakābhyām śivamaṅgalāṣṭakebhyaḥ
Genitiveśivamaṅgalāṣṭakasya śivamaṅgalāṣṭakayoḥ śivamaṅgalāṣṭakānām
Locativeśivamaṅgalāṣṭake śivamaṅgalāṣṭakayoḥ śivamaṅgalāṣṭakeṣu

Compound śivamaṅgalāṣṭaka -

Adverb -śivamaṅgalāṣṭakam -śivamaṅgalāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria