Declension table of ?śivamārga

Deva

MasculineSingularDualPlural
Nominativeśivamārgaḥ śivamārgau śivamārgāḥ
Vocativeśivamārga śivamārgau śivamārgāḥ
Accusativeśivamārgam śivamārgau śivamārgān
Instrumentalśivamārgeṇa śivamārgābhyām śivamārgaiḥ śivamārgebhiḥ
Dativeśivamārgāya śivamārgābhyām śivamārgebhyaḥ
Ablativeśivamārgāt śivamārgābhyām śivamārgebhyaḥ
Genitiveśivamārgasya śivamārgayoḥ śivamārgāṇām
Locativeśivamārge śivamārgayoḥ śivamārgeṣu

Compound śivamārga -

Adverb -śivamārgam -śivamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria