Declension table of ?śivamānasikasnāna

Deva

NeuterSingularDualPlural
Nominativeśivamānasikasnānam śivamānasikasnāne śivamānasikasnānāni
Vocativeśivamānasikasnāna śivamānasikasnāne śivamānasikasnānāni
Accusativeśivamānasikasnānam śivamānasikasnāne śivamānasikasnānāni
Instrumentalśivamānasikasnānena śivamānasikasnānābhyām śivamānasikasnānaiḥ
Dativeśivamānasikasnānāya śivamānasikasnānābhyām śivamānasikasnānebhyaḥ
Ablativeśivamānasikasnānāt śivamānasikasnānābhyām śivamānasikasnānebhyaḥ
Genitiveśivamānasikasnānasya śivamānasikasnānayoḥ śivamānasikasnānānām
Locativeśivamānasikasnāne śivamānasikasnānayoḥ śivamānasikasnāneṣu

Compound śivamānasikasnāna -

Adverb -śivamānasikasnānam -śivamānasikasnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria