Declension table of ?śivamālā

Deva

FeminineSingularDualPlural
Nominativeśivamālā śivamāle śivamālāḥ
Vocativeśivamāle śivamāle śivamālāḥ
Accusativeśivamālām śivamāle śivamālāḥ
Instrumentalśivamālayā śivamālābhyām śivamālābhiḥ
Dativeśivamālāyai śivamālābhyām śivamālābhyaḥ
Ablativeśivamālāyāḥ śivamālābhyām śivamālābhyaḥ
Genitiveśivamālāyāḥ śivamālayoḥ śivamālānām
Locativeśivamālāyām śivamālayoḥ śivamālāsu

Adverb -śivamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria