Declension table of ?śivaliṅgasūryodaya

Deva

MasculineSingularDualPlural
Nominativeśivaliṅgasūryodayaḥ śivaliṅgasūryodayau śivaliṅgasūryodayāḥ
Vocativeśivaliṅgasūryodaya śivaliṅgasūryodayau śivaliṅgasūryodayāḥ
Accusativeśivaliṅgasūryodayam śivaliṅgasūryodayau śivaliṅgasūryodayān
Instrumentalśivaliṅgasūryodayena śivaliṅgasūryodayābhyām śivaliṅgasūryodayaiḥ śivaliṅgasūryodayebhiḥ
Dativeśivaliṅgasūryodayāya śivaliṅgasūryodayābhyām śivaliṅgasūryodayebhyaḥ
Ablativeśivaliṅgasūryodayāt śivaliṅgasūryodayābhyām śivaliṅgasūryodayebhyaḥ
Genitiveśivaliṅgasūryodayasya śivaliṅgasūryodayayoḥ śivaliṅgasūryodayānām
Locativeśivaliṅgasūryodaye śivaliṅgasūryodayayoḥ śivaliṅgasūryodayeṣu

Compound śivaliṅgasūryodaya -

Adverb -śivaliṅgasūryodayam -śivaliṅgasūryodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria