Declension table of ?śivaliṅgapratiṣṭhāvidhi

Deva

MasculineSingularDualPlural
Nominativeśivaliṅgapratiṣṭhāvidhiḥ śivaliṅgapratiṣṭhāvidhī śivaliṅgapratiṣṭhāvidhayaḥ
Vocativeśivaliṅgapratiṣṭhāvidhe śivaliṅgapratiṣṭhāvidhī śivaliṅgapratiṣṭhāvidhayaḥ
Accusativeśivaliṅgapratiṣṭhāvidhim śivaliṅgapratiṣṭhāvidhī śivaliṅgapratiṣṭhāvidhīn
Instrumentalśivaliṅgapratiṣṭhāvidhinā śivaliṅgapratiṣṭhāvidhibhyām śivaliṅgapratiṣṭhāvidhibhiḥ
Dativeśivaliṅgapratiṣṭhāvidhaye śivaliṅgapratiṣṭhāvidhibhyām śivaliṅgapratiṣṭhāvidhibhyaḥ
Ablativeśivaliṅgapratiṣṭhāvidheḥ śivaliṅgapratiṣṭhāvidhibhyām śivaliṅgapratiṣṭhāvidhibhyaḥ
Genitiveśivaliṅgapratiṣṭhāvidheḥ śivaliṅgapratiṣṭhāvidhyoḥ śivaliṅgapratiṣṭhāvidhīnām
Locativeśivaliṅgapratiṣṭhāvidhau śivaliṅgapratiṣṭhāvidhyoḥ śivaliṅgapratiṣṭhāvidhiṣu

Compound śivaliṅgapratiṣṭhāvidhi -

Adverb -śivaliṅgapratiṣṭhāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria