Declension table of ?śivaliṅgapratiṣṭhākrama

Deva

MasculineSingularDualPlural
Nominativeśivaliṅgapratiṣṭhākramaḥ śivaliṅgapratiṣṭhākramau śivaliṅgapratiṣṭhākramāḥ
Vocativeśivaliṅgapratiṣṭhākrama śivaliṅgapratiṣṭhākramau śivaliṅgapratiṣṭhākramāḥ
Accusativeśivaliṅgapratiṣṭhākramam śivaliṅgapratiṣṭhākramau śivaliṅgapratiṣṭhākramān
Instrumentalśivaliṅgapratiṣṭhākrameṇa śivaliṅgapratiṣṭhākramābhyām śivaliṅgapratiṣṭhākramaiḥ śivaliṅgapratiṣṭhākramebhiḥ
Dativeśivaliṅgapratiṣṭhākramāya śivaliṅgapratiṣṭhākramābhyām śivaliṅgapratiṣṭhākramebhyaḥ
Ablativeśivaliṅgapratiṣṭhākramāt śivaliṅgapratiṣṭhākramābhyām śivaliṅgapratiṣṭhākramebhyaḥ
Genitiveśivaliṅgapratiṣṭhākramasya śivaliṅgapratiṣṭhākramayoḥ śivaliṅgapratiṣṭhākramāṇām
Locativeśivaliṅgapratiṣṭhākrame śivaliṅgapratiṣṭhākramayoḥ śivaliṅgapratiṣṭhākrameṣu

Compound śivaliṅgapratiṣṭhākrama -

Adverb -śivaliṅgapratiṣṭhākramam -śivaliṅgapratiṣṭhākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria