Declension table of ?śivaliṅgadānavidhi

Deva

MasculineSingularDualPlural
Nominativeśivaliṅgadānavidhiḥ śivaliṅgadānavidhī śivaliṅgadānavidhayaḥ
Vocativeśivaliṅgadānavidhe śivaliṅgadānavidhī śivaliṅgadānavidhayaḥ
Accusativeśivaliṅgadānavidhim śivaliṅgadānavidhī śivaliṅgadānavidhīn
Instrumentalśivaliṅgadānavidhinā śivaliṅgadānavidhibhyām śivaliṅgadānavidhibhiḥ
Dativeśivaliṅgadānavidhaye śivaliṅgadānavidhibhyām śivaliṅgadānavidhibhyaḥ
Ablativeśivaliṅgadānavidheḥ śivaliṅgadānavidhibhyām śivaliṅgadānavidhibhyaḥ
Genitiveśivaliṅgadānavidheḥ śivaliṅgadānavidhyoḥ śivaliṅgadānavidhīnām
Locativeśivaliṅgadānavidhau śivaliṅgadānavidhyoḥ śivaliṅgadānavidhiṣu

Compound śivaliṅgadānavidhi -

Adverb -śivaliṅgadānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria