Declension table of ?śivaliṅgānandajñānodaya

Deva

MasculineSingularDualPlural
Nominativeśivaliṅgānandajñānodayaḥ śivaliṅgānandajñānodayau śivaliṅgānandajñānodayāḥ
Vocativeśivaliṅgānandajñānodaya śivaliṅgānandajñānodayau śivaliṅgānandajñānodayāḥ
Accusativeśivaliṅgānandajñānodayam śivaliṅgānandajñānodayau śivaliṅgānandajñānodayān
Instrumentalśivaliṅgānandajñānodayena śivaliṅgānandajñānodayābhyām śivaliṅgānandajñānodayaiḥ śivaliṅgānandajñānodayebhiḥ
Dativeśivaliṅgānandajñānodayāya śivaliṅgānandajñānodayābhyām śivaliṅgānandajñānodayebhyaḥ
Ablativeśivaliṅgānandajñānodayāt śivaliṅgānandajñānodayābhyām śivaliṅgānandajñānodayebhyaḥ
Genitiveśivaliṅgānandajñānodayasya śivaliṅgānandajñānodayayoḥ śivaliṅgānandajñānodayānām
Locativeśivaliṅgānandajñānodaye śivaliṅgānandajñānodayayoḥ śivaliṅgānandajñānodayeṣu

Compound śivaliṅgānandajñānodaya -

Adverb -śivaliṅgānandajñānodayam -śivaliṅgānandajñānodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria