Declension table of śivaliṅga

Deva

MasculineSingularDualPlural
Nominativeśivaliṅgaḥ śivaliṅgau śivaliṅgāḥ
Vocativeśivaliṅga śivaliṅgau śivaliṅgāḥ
Accusativeśivaliṅgam śivaliṅgau śivaliṅgān
Instrumentalśivaliṅgena śivaliṅgābhyām śivaliṅgaiḥ śivaliṅgebhiḥ
Dativeśivaliṅgāya śivaliṅgābhyām śivaliṅgebhyaḥ
Ablativeśivaliṅgāt śivaliṅgābhyām śivaliṅgebhyaḥ
Genitiveśivaliṅgasya śivaliṅgayoḥ śivaliṅgānām
Locativeśivaliṅge śivaliṅgayoḥ śivaliṅgeṣu

Compound śivaliṅga -

Adverb -śivaliṅgam -śivaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria