Declension table of ?śivalāla

Deva

MasculineSingularDualPlural
Nominativeśivalālaḥ śivalālau śivalālāḥ
Vocativeśivalāla śivalālau śivalālāḥ
Accusativeśivalālam śivalālau śivalālān
Instrumentalśivalālena śivalālābhyām śivalālaiḥ śivalālebhiḥ
Dativeśivalālāya śivalālābhyām śivalālebhyaḥ
Ablativeśivalālāt śivalālābhyām śivalālebhyaḥ
Genitiveśivalālasya śivalālayoḥ śivalālānām
Locativeśivalāle śivalālayoḥ śivalāleṣu

Compound śivalāla -

Adverb -śivalālam -śivalālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria