Declension table of śivakośa

Deva

MasculineSingularDualPlural
Nominativeśivakośaḥ śivakośau śivakośāḥ
Vocativeśivakośa śivakośau śivakośāḥ
Accusativeśivakośam śivakośau śivakośān
Instrumentalśivakośena śivakośābhyām śivakośaiḥ
Dativeśivakośāya śivakośābhyām śivakośebhyaḥ
Ablativeśivakośāt śivakośābhyām śivakośebhyaḥ
Genitiveśivakośasya śivakośayoḥ śivakośānām
Locativeśivakośe śivakośayoḥ śivakośeṣu

Compound śivakośa -

Adverb -śivakośam -śivakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria