Declension table of śivakopamuni

Deva

MasculineSingularDualPlural
Nominativeśivakopamuniḥ śivakopamunī śivakopamunayaḥ
Vocativeśivakopamune śivakopamunī śivakopamunayaḥ
Accusativeśivakopamunim śivakopamunī śivakopamunīn
Instrumentalśivakopamuninā śivakopamunibhyām śivakopamunibhiḥ
Dativeśivakopamunaye śivakopamunibhyām śivakopamunibhyaḥ
Ablativeśivakopamuneḥ śivakopamunibhyām śivakopamunibhyaḥ
Genitiveśivakopamuneḥ śivakopamunyoḥ śivakopamunīnām
Locativeśivakopamunau śivakopamunyoḥ śivakopamuniṣu

Compound śivakopamuni -

Adverb -śivakopamuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria