Declension table of śivakīrtana

Deva

MasculineSingularDualPlural
Nominativeśivakīrtanaḥ śivakīrtanau śivakīrtanāḥ
Vocativeśivakīrtana śivakīrtanau śivakīrtanāḥ
Accusativeśivakīrtanam śivakīrtanau śivakīrtanān
Instrumentalśivakīrtanena śivakīrtanābhyām śivakīrtanaiḥ
Dativeśivakīrtanāya śivakīrtanābhyām śivakīrtanebhyaḥ
Ablativeśivakīrtanāt śivakīrtanābhyām śivakīrtanebhyaḥ
Genitiveśivakīrtanasya śivakīrtanayoḥ śivakīrtanānām
Locativeśivakīrtane śivakīrtanayoḥ śivakīrtaneṣu

Compound śivakīrtana -

Adverb -śivakīrtanam -śivakīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria