Declension table of ?śivakīrtana

Deva

MasculineSingularDualPlural
Nominativeśivakīrtanaḥ śivakīrtanau śivakīrtanāḥ
Vocativeśivakīrtana śivakīrtanau śivakīrtanāḥ
Accusativeśivakīrtanam śivakīrtanau śivakīrtanān
Instrumentalśivakīrtanena śivakīrtanābhyām śivakīrtanaiḥ śivakīrtanebhiḥ
Dativeśivakīrtanāya śivakīrtanābhyām śivakīrtanebhyaḥ
Ablativeśivakīrtanāt śivakīrtanābhyām śivakīrtanebhyaḥ
Genitiveśivakīrtanasya śivakīrtanayoḥ śivakīrtanānām
Locativeśivakīrtane śivakīrtanayoḥ śivakīrtaneṣu

Compound śivakīrtana -

Adverb -śivakīrtanam -śivakīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria