Declension table of ?śivakiṅkara

Deva

MasculineSingularDualPlural
Nominativeśivakiṅkaraḥ śivakiṅkarau śivakiṅkarāḥ
Vocativeśivakiṅkara śivakiṅkarau śivakiṅkarāḥ
Accusativeśivakiṅkaram śivakiṅkarau śivakiṅkarān
Instrumentalśivakiṅkareṇa śivakiṅkarābhyām śivakiṅkaraiḥ śivakiṅkarebhiḥ
Dativeśivakiṅkarāya śivakiṅkarābhyām śivakiṅkarebhyaḥ
Ablativeśivakiṅkarāt śivakiṅkarābhyām śivakiṅkarebhyaḥ
Genitiveśivakiṅkarasya śivakiṅkarayoḥ śivakiṅkarāṇām
Locativeśivakiṅkare śivakiṅkarayoḥ śivakiṅkareṣu

Compound śivakiṅkara -

Adverb -śivakiṅkaram -śivakiṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria